The Sanskrit Reader Companion

Show Summary of Solutions

Input: yadā_yadā_hi dharmasya glāniḥ bhavati bhārata abhyutthānam adharmasya tadātmānam sṛjāmyaham

Sentence: यदा यदा हि धर्मस्य ग्लानिः भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानम् सृजाम्यहम्
यदा यदा हि धर्मस्य ग्लानिः भवति भारत अभ्युत्थानम् अधर्मस्य तदा आत्मानम् सृजामि अहम्



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria